वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: पवित्र आङ्गिरसः छन्द: जगती स्वर: निषादः काण्ड:

अ꣡रू꣢रुचदु꣣ष꣢सः꣣ पृ꣡श्नि꣢र꣣ग्रि꣢य उ꣣क्षा꣡ मि꣢मेति꣣ भु꣡व꣢नेषु वाज꣣युः꣢ । मा꣣यावि꣡नो꣢ ममिरे अस्य मा꣣य꣡या꣢ नृ꣣च꣡क्ष꣢सः पि꣣त꣢रो꣣ ग꣢र्भ꣣मा꣡ द꣢धुः ॥८७७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः । मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥८७७॥

मन्त्र उच्चारण
पद पाठ

अ꣡रु꣢꣯रुचत् । उ꣣ष꣡सः꣢ । पृ꣡श्निः꣢꣯ । अ꣣ग्रियः꣢ । उ꣣क्षा꣢ । मि꣣मेति । भु꣡व꣢꣯नेषु । वा꣣ज꣢युः । मा꣣यावि꣡नः꣢ । म꣣मिरे । अस्य । माय꣡या꣢ । नृ꣣च꣡क्ष꣢सः । नृ꣣ । च꣡क्ष꣢꣯सः । पि꣣त꣡रः꣢ । ग꣡र्भ꣢꣯म् । आ । द꣣धुः ॥८७७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 877 | (कौथोम) 2 » 2 » 16 » 3 | (रानायाणीय) 4 » 5 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

तृतीय ऋचा की पूर्वार्चिक में ५१६ क्रमाङ्क पर परमात्मारूप सोम के विषय में व्याख्या हो चुकी है। यहाँ सोम का वर्णन सूर्यरूप में दर्शाते हैं।

पदार्थान्वयभाषाः -

यह (अग्रियः) आगे जानेवाला (पृश्निः) सूर्यरूप पवमान सोम (उषसः) उषाओं को (अरूरुचत्) चमकाता है। यह (उक्षा) वर्षाजल से सींचनेवाला सूर्य (भुवनेषु) भूमण्डलों में (वाजयुः) दूसरों को अन्न देना चाहता हुआ (मिमेति) बादल के जल को नीचे फेंकता है। (अस्य) इस सूर्य के ही (मायया) कर्म से (मायाविनः) कर्मयुक्त होते हुए वायु, जल, बिजली आदि (ममिरे) पदार्थों का निर्माण करते हैं और इस सूर्य के ही कर्म से (नृचक्षसः) मनुष्यों को प्रकाश देनेवाली (पितरः) पालक किरणें (गर्भम् आदधुः) ओषधी आदियों में गर्भ स्थापित करती हैं ॥३॥

भावार्थभाषाः -

सौरमण्डल में उषा का प्रादुर्भाव, जल की वर्षा, बिजली चमकना, वायु का चलना, बीजों का अङ्कुरित होना आदि जो कुछ भी कर्म है, वह सब सूर्य के द्वारा ही किया जाता है। इस रूप में उसका महत्त्व जानकर उसका उपयोग शिल्प आदि में करना चाहिए। सूर्य में भी सब शक्ति परमात्मा की ही दी हुई है, इस कारण सूर्य का भी सूर्य परमात्मा है, यह भी जानना चाहिए ॥३॥ चतुर्थ अध्याय में पञ्चम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तृतीया ऋक् पूर्वार्चिके ५९६ क्रमाङ्के परमात्मसोमविषये व्याख्याता। अत्र सोमः सूर्यात्मना वर्ण्यते।

पदार्थान्वयभाषाः -

एषः (अग्रियः) अग्रेभवः (पृश्निः) सूर्यरूपः पवमानः सोमः (उषसः) प्रभातकान्तीः (अरूरुचत्) आरोचयति। एषः (उक्षा) वृष्टिजलेन सेचकः सूर्यः (भुवनेषु) भूखण्डेषु (वाजयुः२) परेषाम् अन्नकामः सन् मिमेति मिनोति, मेघोदकम् अधः प्रक्षिपति। [डुमिञ् प्रक्षेपणे, स्वादिः। विकरणव्यत्ययेन शपः श्लुः।] (अस्य) सूर्यस्यैव (मायया) कर्मणा (मायाविनः) कर्मवन्तः वायुजलविद्युदादयः (ममिरे) पदार्थान् निर्मिमते। किञ्च अस्य सूर्यस्यैव मायया (नृचक्षसः) नृणां प्रकाशप्रदाः (पितरः) पालकाः रश्मयः (गर्भम् आदधुः) ओषध्यादिषु गर्भं स्थापयन्ति ॥३॥

भावार्थभाषाः -

सौरमण्डले उषःप्रादुर्भाव-जलवृष्टि-विद्युत्प्रकाशन-वायुगमन-बीजाङ्कुरणादिकं यत्किञ्चिदपि कर्म विद्यते तत्सर्वं सूर्यकृतमेवेति तन्महत्त्वं विज्ञाय तदुपयोगः सम्यक् शिल्पादिषु कार्यः। सूर्येऽपि सर्वा शक्तिः परमात्मकृतेति सूर्यस्यापि सूर्यः परमात्माऽस्तीत्यपि ज्ञातव्यम् ॥३॥

टिप्पणी: १. ऋ० ९।८३।३ ‘मिमेति भुवनेषु’ इत्यत्र ‘बि॑भर्ति॒ भुव॑नानि’ इतिपाठः। साम० ५९६। २. वाजयुः वाजमन्तं तदिप्सुः, अथवा वाजयुः वाजप्रदः, वाजयुः वेगवान् इति वि०।